सुबन्तावली ?चुक्रुञ्च्वस्

Roma

पुमान्एकद्विबहु
प्रथमाचुक्रुञ्च्वान् चुक्रुञ्च्वांसौ चुक्रुञ्च्वांसः
सम्बोधनम्चुक्रुञ्च्वन् चुक्रुञ्च्वांसौ चुक्रुञ्च्वांसः
द्वितीयाचुक्रुञ्च्वांसम् चुक्रुञ्च्वांसौ चुक्रुञ्चुषः
तृतीयाचुक्रुञ्चुषा चुक्रुञ्च्वद्भ्याम् चुक्रुञ्च्वद्भिः
चतुर्थीचुक्रुञ्चुषे चुक्रुञ्च्वद्भ्याम् चुक्रुञ्च्वद्भ्यः
पञ्चमीचुक्रुञ्चुषः चुक्रुञ्च्वद्भ्याम् चुक्रुञ्च्वद्भ्यः
षष्ठीचुक्रुञ्चुषः चुक्रुञ्चुषोः चुक्रुञ्चुषाम्
सप्तमीचुक्रुञ्चुषि चुक्रुञ्चुषोः चुक्रुञ्च्वत्सु

समास चुक्रुञ्च्वत्

अव्यय ॰चुक्रुञ्च्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria