Declension table of ?cukluvas

Deva

NeuterSingularDualPlural
Nominativecukluvat cuklūṣī cukluvāṃsi
Vocativecukluvat cuklūṣī cukluvāṃsi
Accusativecukluvat cuklūṣī cukluvāṃsi
Instrumentalcuklūṣā cukluvadbhyām cukluvadbhiḥ
Dativecuklūṣe cukluvadbhyām cukluvadbhyaḥ
Ablativecuklūṣaḥ cukluvadbhyām cukluvadbhyaḥ
Genitivecuklūṣaḥ cuklūṣoḥ cuklūṣām
Locativecuklūṣi cuklūṣoḥ cukluvatsu

Compound cukluvat -

Adverb -cukluvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria