Declension table of ?cukkitavatī

Deva

FeminineSingularDualPlural
Nominativecukkitavatī cukkitavatyau cukkitavatyaḥ
Vocativecukkitavati cukkitavatyau cukkitavatyaḥ
Accusativecukkitavatīm cukkitavatyau cukkitavatīḥ
Instrumentalcukkitavatyā cukkitavatībhyām cukkitavatībhiḥ
Dativecukkitavatyai cukkitavatībhyām cukkitavatībhyaḥ
Ablativecukkitavatyāḥ cukkitavatībhyām cukkitavatībhyaḥ
Genitivecukkitavatyāḥ cukkitavatyoḥ cukkitavatīnām
Locativecukkitavatyām cukkitavatyoḥ cukkitavatīṣu

Compound cukkitavati - cukkitavatī -

Adverb -cukkitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria