सुबन्तावली ?चुक्कयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाचुक्कयितव्यः चुक्कयितव्यौ चुक्कयितव्याः
सम्बोधनम्चुक्कयितव्य चुक्कयितव्यौ चुक्कयितव्याः
द्वितीयाचुक्कयितव्यम् चुक्कयितव्यौ चुक्कयितव्यान्
तृतीयाचुक्कयितव्येन चुक्कयितव्याभ्याम् चुक्कयितव्यैः चुक्कयितव्येभिः
चतुर्थीचुक्कयितव्याय चुक्कयितव्याभ्याम् चुक्कयितव्येभ्यः
पञ्चमीचुक्कयितव्यात् चुक्कयितव्याभ्याम् चुक्कयितव्येभ्यः
षष्ठीचुक्कयितव्यस्य चुक्कयितव्ययोः चुक्कयितव्यानाम्
सप्तमीचुक्कयितव्ये चुक्कयितव्ययोः चुक्कयितव्येषु

समास चुक्कयितव्य

अव्यय ॰चुक्कयितव्यम् ॰चुक्कयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria