सुबन्तावली ?चुक्कयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचुक्कयिष्यमाणः चुक्कयिष्यमाणौ चुक्कयिष्यमाणाः
सम्बोधनम्चुक्कयिष्यमाण चुक्कयिष्यमाणौ चुक्कयिष्यमाणाः
द्वितीयाचुक्कयिष्यमाणम् चुक्कयिष्यमाणौ चुक्कयिष्यमाणान्
तृतीयाचुक्कयिष्यमाणेन चुक्कयिष्यमाणाभ्याम् चुक्कयिष्यमाणैः चुक्कयिष्यमाणेभिः
चतुर्थीचुक्कयिष्यमाणाय चुक्कयिष्यमाणाभ्याम् चुक्कयिष्यमाणेभ्यः
पञ्चमीचुक्कयिष्यमाणात् चुक्कयिष्यमाणाभ्याम् चुक्कयिष्यमाणेभ्यः
षष्ठीचुक्कयिष्यमाणस्य चुक्कयिष्यमाणयोः चुक्कयिष्यमाणानाम्
सप्तमीचुक्कयिष्यमाणे चुक्कयिष्यमाणयोः चुक्कयिष्यमाणेषु

समास चुक्कयिष्यमाण

अव्यय ॰चुक्कयिष्यमाणम् ॰चुक्कयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria