Declension table of ?cukhuṇḍvas

Deva

MasculineSingularDualPlural
Nominativecukhuṇḍvān cukhuṇḍvāṃsau cukhuṇḍvāṃsaḥ
Vocativecukhuṇḍvan cukhuṇḍvāṃsau cukhuṇḍvāṃsaḥ
Accusativecukhuṇḍvāṃsam cukhuṇḍvāṃsau cukhuṇḍuṣaḥ
Instrumentalcukhuṇḍuṣā cukhuṇḍvadbhyām cukhuṇḍvadbhiḥ
Dativecukhuṇḍuṣe cukhuṇḍvadbhyām cukhuṇḍvadbhyaḥ
Ablativecukhuṇḍuṣaḥ cukhuṇḍvadbhyām cukhuṇḍvadbhyaḥ
Genitivecukhuṇḍuṣaḥ cukhuṇḍuṣoḥ cukhuṇḍuṣām
Locativecukhuṇḍuṣi cukhuṇḍuṣoḥ cukhuṇḍvatsu

Compound cukhuṇḍvat -

Adverb -cukhuṇḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria