Declension table of ?cukhuṇḍuṣī

Deva

FeminineSingularDualPlural
Nominativecukhuṇḍuṣī cukhuṇḍuṣyau cukhuṇḍuṣyaḥ
Vocativecukhuṇḍuṣi cukhuṇḍuṣyau cukhuṇḍuṣyaḥ
Accusativecukhuṇḍuṣīm cukhuṇḍuṣyau cukhuṇḍuṣīḥ
Instrumentalcukhuṇḍuṣyā cukhuṇḍuṣībhyām cukhuṇḍuṣībhiḥ
Dativecukhuṇḍuṣyai cukhuṇḍuṣībhyām cukhuṇḍuṣībhyaḥ
Ablativecukhuṇḍuṣyāḥ cukhuṇḍuṣībhyām cukhuṇḍuṣībhyaḥ
Genitivecukhuṇḍuṣyāḥ cukhuṇḍuṣyoḥ cukhuṇḍuṣīṇām
Locativecukhuṇḍuṣyām cukhuṇḍuṣyoḥ cukhuṇḍuṣīṣu

Compound cukhuṇḍuṣi - cukhuṇḍuṣī -

Adverb -cukhuṇḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria