Declension table of ?cukṣūṣyat

Deva

NeuterSingularDualPlural
Nominativecukṣūṣyat cukṣūṣyantī cukṣūṣyatī cukṣūṣyanti
Vocativecukṣūṣyat cukṣūṣyantī cukṣūṣyatī cukṣūṣyanti
Accusativecukṣūṣyat cukṣūṣyantī cukṣūṣyatī cukṣūṣyanti
Instrumentalcukṣūṣyatā cukṣūṣyadbhyām cukṣūṣyadbhiḥ
Dativecukṣūṣyate cukṣūṣyadbhyām cukṣūṣyadbhyaḥ
Ablativecukṣūṣyataḥ cukṣūṣyadbhyām cukṣūṣyadbhyaḥ
Genitivecukṣūṣyataḥ cukṣūṣyatoḥ cukṣūṣyatām
Locativecukṣūṣyati cukṣūṣyatoḥ cukṣūṣyatsu

Adverb -cukṣūṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria