Declension table of ?cukṣūṣyat

Deva

MasculineSingularDualPlural
Nominativecukṣūṣyan cukṣūṣyantau cukṣūṣyantaḥ
Vocativecukṣūṣyan cukṣūṣyantau cukṣūṣyantaḥ
Accusativecukṣūṣyantam cukṣūṣyantau cukṣūṣyataḥ
Instrumentalcukṣūṣyatā cukṣūṣyadbhyām cukṣūṣyadbhiḥ
Dativecukṣūṣyate cukṣūṣyadbhyām cukṣūṣyadbhyaḥ
Ablativecukṣūṣyataḥ cukṣūṣyadbhyām cukṣūṣyadbhyaḥ
Genitivecukṣūṣyataḥ cukṣūṣyatoḥ cukṣūṣyatām
Locativecukṣūṣyati cukṣūṣyatoḥ cukṣūṣyatsu

Compound cukṣūṣyat -

Adverb -cukṣūṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria