Declension table of ?cukṣūṣyantī

Deva

FeminineSingularDualPlural
Nominativecukṣūṣyantī cukṣūṣyantyau cukṣūṣyantyaḥ
Vocativecukṣūṣyanti cukṣūṣyantyau cukṣūṣyantyaḥ
Accusativecukṣūṣyantīm cukṣūṣyantyau cukṣūṣyantīḥ
Instrumentalcukṣūṣyantyā cukṣūṣyantībhyām cukṣūṣyantībhiḥ
Dativecukṣūṣyantyai cukṣūṣyantībhyām cukṣūṣyantībhyaḥ
Ablativecukṣūṣyantyāḥ cukṣūṣyantībhyām cukṣūṣyantībhyaḥ
Genitivecukṣūṣyantyāḥ cukṣūṣyantyoḥ cukṣūṣyantīnām
Locativecukṣūṣyantyām cukṣūṣyantyoḥ cukṣūṣyantīṣu

Compound cukṣūṣyanti - cukṣūṣyantī -

Adverb -cukṣūṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria