Declension table of ?cukṣūṣitavatī

Deva

FeminineSingularDualPlural
Nominativecukṣūṣitavatī cukṣūṣitavatyau cukṣūṣitavatyaḥ
Vocativecukṣūṣitavati cukṣūṣitavatyau cukṣūṣitavatyaḥ
Accusativecukṣūṣitavatīm cukṣūṣitavatyau cukṣūṣitavatīḥ
Instrumentalcukṣūṣitavatyā cukṣūṣitavatībhyām cukṣūṣitavatībhiḥ
Dativecukṣūṣitavatyai cukṣūṣitavatībhyām cukṣūṣitavatībhyaḥ
Ablativecukṣūṣitavatyāḥ cukṣūṣitavatībhyām cukṣūṣitavatībhyaḥ
Genitivecukṣūṣitavatyāḥ cukṣūṣitavatyoḥ cukṣūṣitavatīnām
Locativecukṣūṣitavatyām cukṣūṣitavatyoḥ cukṣūṣitavatīṣu

Compound cukṣūṣitavati - cukṣūṣitavatī -

Adverb -cukṣūṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria