Declension table of ?cukṣūṣiṣyat

Deva

MasculineSingularDualPlural
Nominativecukṣūṣiṣyan cukṣūṣiṣyantau cukṣūṣiṣyantaḥ
Vocativecukṣūṣiṣyan cukṣūṣiṣyantau cukṣūṣiṣyantaḥ
Accusativecukṣūṣiṣyantam cukṣūṣiṣyantau cukṣūṣiṣyataḥ
Instrumentalcukṣūṣiṣyatā cukṣūṣiṣyadbhyām cukṣūṣiṣyadbhiḥ
Dativecukṣūṣiṣyate cukṣūṣiṣyadbhyām cukṣūṣiṣyadbhyaḥ
Ablativecukṣūṣiṣyataḥ cukṣūṣiṣyadbhyām cukṣūṣiṣyadbhyaḥ
Genitivecukṣūṣiṣyataḥ cukṣūṣiṣyatoḥ cukṣūṣiṣyatām
Locativecukṣūṣiṣyati cukṣūṣiṣyatoḥ cukṣūṣiṣyatsu

Compound cukṣūṣiṣyat -

Adverb -cukṣūṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria