Declension table of ?cukṣūṣiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cukṣūṣiṣyantī | cukṣūṣiṣyantyau | cukṣūṣiṣyantyaḥ |
Vocative | cukṣūṣiṣyanti | cukṣūṣiṣyantyau | cukṣūṣiṣyantyaḥ |
Accusative | cukṣūṣiṣyantīm | cukṣūṣiṣyantyau | cukṣūṣiṣyantīḥ |
Instrumental | cukṣūṣiṣyantyā | cukṣūṣiṣyantībhyām | cukṣūṣiṣyantībhiḥ |
Dative | cukṣūṣiṣyantyai | cukṣūṣiṣyantībhyām | cukṣūṣiṣyantībhyaḥ |
Ablative | cukṣūṣiṣyantyāḥ | cukṣūṣiṣyantībhyām | cukṣūṣiṣyantībhyaḥ |
Genitive | cukṣūṣiṣyantyāḥ | cukṣūṣiṣyantyoḥ | cukṣūṣiṣyantīnām |
Locative | cukṣūṣiṣyantyām | cukṣūṣiṣyantyoḥ | cukṣūṣiṣyantīṣu |