Declension table of ?cukṣūṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativecukṣūṣaṇīyā cukṣūṣaṇīye cukṣūṣaṇīyāḥ
Vocativecukṣūṣaṇīye cukṣūṣaṇīye cukṣūṣaṇīyāḥ
Accusativecukṣūṣaṇīyām cukṣūṣaṇīye cukṣūṣaṇīyāḥ
Instrumentalcukṣūṣaṇīyayā cukṣūṣaṇīyābhyām cukṣūṣaṇīyābhiḥ
Dativecukṣūṣaṇīyāyai cukṣūṣaṇīyābhyām cukṣūṣaṇīyābhyaḥ
Ablativecukṣūṣaṇīyāyāḥ cukṣūṣaṇīyābhyām cukṣūṣaṇīyābhyaḥ
Genitivecukṣūṣaṇīyāyāḥ cukṣūṣaṇīyayoḥ cukṣūṣaṇīyānām
Locativecukṣūṣaṇīyāyām cukṣūṣaṇīyayoḥ cukṣūṣaṇīyāsu

Adverb -cukṣūṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria