Declension table of ?cukṣumpvas

Deva

MasculineSingularDualPlural
Nominativecukṣumpvān cukṣumpvāṃsau cukṣumpvāṃsaḥ
Vocativecukṣumpvan cukṣumpvāṃsau cukṣumpvāṃsaḥ
Accusativecukṣumpvāṃsam cukṣumpvāṃsau cukṣumpuṣaḥ
Instrumentalcukṣumpuṣā cukṣumpvadbhyām cukṣumpvadbhiḥ
Dativecukṣumpuṣe cukṣumpvadbhyām cukṣumpvadbhyaḥ
Ablativecukṣumpuṣaḥ cukṣumpvadbhyām cukṣumpvadbhyaḥ
Genitivecukṣumpuṣaḥ cukṣumpuṣoḥ cukṣumpuṣām
Locativecukṣumpuṣi cukṣumpuṣoḥ cukṣumpvatsu

Compound cukṣumpvat -

Adverb -cukṣumpvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria