सुबन्तावली ?चुक्षुम्पुषी

Roma

स्त्रीएकद्विबहु
प्रथमाचुक्षुम्पुषी चुक्षुम्पुष्यौ चुक्षुम्पुष्यः
सम्बोधनम्चुक्षुम्पुषि चुक्षुम्पुष्यौ चुक्षुम्पुष्यः
द्वितीयाचुक्षुम्पुषीम् चुक्षुम्पुष्यौ चुक्षुम्पुषीः
तृतीयाचुक्षुम्पुष्या चुक्षुम्पुषीभ्याम् चुक्षुम्पुषीभिः
चतुर्थीचुक्षुम्पुष्यै चुक्षुम्पुषीभ्याम् चुक्षुम्पुषीभ्यः
पञ्चमीचुक्षुम्पुष्याः चुक्षुम्पुषीभ्याम् चुक्षुम्पुषीभ्यः
षष्ठीचुक्षुम्पुष्याः चुक्षुम्पुष्योः चुक्षुम्पुषीणाम्
सप्तमीचुक्षुम्पुष्याम् चुक्षुम्पुष्योः चुक्षुम्पुषीषु

समास चुक्षुम्पुषि चुक्षुम्पुषी

अव्यय ॰चुक्षुम्पुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria