Declension table of ?cukṣumpāṇā

Deva

FeminineSingularDualPlural
Nominativecukṣumpāṇā cukṣumpāṇe cukṣumpāṇāḥ
Vocativecukṣumpāṇe cukṣumpāṇe cukṣumpāṇāḥ
Accusativecukṣumpāṇām cukṣumpāṇe cukṣumpāṇāḥ
Instrumentalcukṣumpāṇayā cukṣumpāṇābhyām cukṣumpāṇābhiḥ
Dativecukṣumpāṇāyai cukṣumpāṇābhyām cukṣumpāṇābhyaḥ
Ablativecukṣumpāṇāyāḥ cukṣumpāṇābhyām cukṣumpāṇābhyaḥ
Genitivecukṣumpāṇāyāḥ cukṣumpāṇayoḥ cukṣumpāṇānām
Locativecukṣumpāṇāyām cukṣumpāṇayoḥ cukṣumpāṇāsu

Adverb -cukṣumpāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria