सुबन्तावली ?चुक्षुम्पाण

Roma

पुमान्एकद्विबहु
प्रथमाचुक्षुम्पाणः चुक्षुम्पाणौ चुक्षुम्पाणाः
सम्बोधनम्चुक्षुम्पाण चुक्षुम्पाणौ चुक्षुम्पाणाः
द्वितीयाचुक्षुम्पाणम् चुक्षुम्पाणौ चुक्षुम्पाणान्
तृतीयाचुक्षुम्पाणेन चुक्षुम्पाणाभ्याम् चुक्षुम्पाणैः चुक्षुम्पाणेभिः
चतुर्थीचुक्षुम्पाणाय चुक्षुम्पाणाभ्याम् चुक्षुम्पाणेभ्यः
पञ्चमीचुक्षुम्पाणात् चुक्षुम्पाणाभ्याम् चुक्षुम्पाणेभ्यः
षष्ठीचुक्षुम्पाणस्य चुक्षुम्पाणयोः चुक्षुम्पाणानाम्
सप्तमीचुक्षुम्पाणे चुक्षुम्पाणयोः चुक्षुम्पाणेषु

समास चुक्षुम्पाण

अव्यय ॰चुक्षुम्पाणम् ॰चुक्षुम्पाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria