Declension table of ?cukṣudhuṣī

Deva

FeminineSingularDualPlural
Nominativecukṣudhuṣī cukṣudhuṣyau cukṣudhuṣyaḥ
Vocativecukṣudhuṣi cukṣudhuṣyau cukṣudhuṣyaḥ
Accusativecukṣudhuṣīm cukṣudhuṣyau cukṣudhuṣīḥ
Instrumentalcukṣudhuṣyā cukṣudhuṣībhyām cukṣudhuṣībhiḥ
Dativecukṣudhuṣyai cukṣudhuṣībhyām cukṣudhuṣībhyaḥ
Ablativecukṣudhuṣyāḥ cukṣudhuṣībhyām cukṣudhuṣībhyaḥ
Genitivecukṣudhuṣyāḥ cukṣudhuṣyoḥ cukṣudhuṣīṇām
Locativecukṣudhuṣyām cukṣudhuṣyoḥ cukṣudhuṣīṣu

Compound cukṣudhuṣi - cukṣudhuṣī -

Adverb -cukṣudhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria