Declension table of ?cukṣudāna

Deva

NeuterSingularDualPlural
Nominativecukṣudānam cukṣudāne cukṣudānāni
Vocativecukṣudāna cukṣudāne cukṣudānāni
Accusativecukṣudānam cukṣudāne cukṣudānāni
Instrumentalcukṣudānena cukṣudānābhyām cukṣudānaiḥ
Dativecukṣudānāya cukṣudānābhyām cukṣudānebhyaḥ
Ablativecukṣudānāt cukṣudānābhyām cukṣudānebhyaḥ
Genitivecukṣudānasya cukṣudānayoḥ cukṣudānānām
Locativecukṣudāne cukṣudānayoḥ cukṣudāneṣu

Compound cukṣudāna -

Adverb -cukṣudānam -cukṣudānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria