Declension table of ?cukṣudāna

Deva

MasculineSingularDualPlural
Nominativecukṣudānaḥ cukṣudānau cukṣudānāḥ
Vocativecukṣudāna cukṣudānau cukṣudānāḥ
Accusativecukṣudānam cukṣudānau cukṣudānān
Instrumentalcukṣudānena cukṣudānābhyām cukṣudānaiḥ cukṣudānebhiḥ
Dativecukṣudānāya cukṣudānābhyām cukṣudānebhyaḥ
Ablativecukṣudānāt cukṣudānābhyām cukṣudānebhyaḥ
Genitivecukṣudānasya cukṣudānayoḥ cukṣudānānām
Locativecukṣudāne cukṣudānayoḥ cukṣudāneṣu

Compound cukṣudāna -

Adverb -cukṣudānam -cukṣudānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria