Declension table of ?cukṣubhvas

Deva

MasculineSingularDualPlural
Nominativecukṣubhvān cukṣubhvāṃsau cukṣubhvāṃsaḥ
Vocativecukṣubhvan cukṣubhvāṃsau cukṣubhvāṃsaḥ
Accusativecukṣubhvāṃsam cukṣubhvāṃsau cukṣubhuṣaḥ
Instrumentalcukṣubhuṣā cukṣubhvadbhyām cukṣubhvadbhiḥ
Dativecukṣubhuṣe cukṣubhvadbhyām cukṣubhvadbhyaḥ
Ablativecukṣubhuṣaḥ cukṣubhvadbhyām cukṣubhvadbhyaḥ
Genitivecukṣubhuṣaḥ cukṣubhuṣoḥ cukṣubhuṣām
Locativecukṣubhuṣi cukṣubhuṣoḥ cukṣubhvatsu

Compound cukṣubhvat -

Adverb -cukṣubhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria