Declension table of ?cukṣṇvāna

Deva

NeuterSingularDualPlural
Nominativecukṣṇvānam cukṣṇvāne cukṣṇvānāni
Vocativecukṣṇvāna cukṣṇvāne cukṣṇvānāni
Accusativecukṣṇvānam cukṣṇvāne cukṣṇvānāni
Instrumentalcukṣṇvānena cukṣṇvānābhyām cukṣṇvānaiḥ
Dativecukṣṇvānāya cukṣṇvānābhyām cukṣṇvānebhyaḥ
Ablativecukṣṇvānāt cukṣṇvānābhyām cukṣṇvānebhyaḥ
Genitivecukṣṇvānasya cukṣṇvānayoḥ cukṣṇvānānām
Locativecukṣṇvāne cukṣṇvānayoḥ cukṣṇvāneṣu

Compound cukṣṇvāna -

Adverb -cukṣṇvānam -cukṣṇvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria