सुबन्तावली ?चुक्ष्ण्वान

Roma

पुमान्एकद्विबहु
प्रथमाचुक्ष्ण्वानः चुक्ष्ण्वानौ चुक्ष्ण्वानाः
सम्बोधनम्चुक्ष्ण्वान चुक्ष्ण्वानौ चुक्ष्ण्वानाः
द्वितीयाचुक्ष्ण्वानम् चुक्ष्ण्वानौ चुक्ष्ण्वानान्
तृतीयाचुक्ष्ण्वानेन चुक्ष्ण्वानाभ्याम् चुक्ष्ण्वानैः चुक्ष्ण्वानेभिः
चतुर्थीचुक्ष्ण्वानाय चुक्ष्ण्वानाभ्याम् चुक्ष्ण्वानेभ्यः
पञ्चमीचुक्ष्ण्वानात् चुक्ष्ण्वानाभ्याम् चुक्ष्ण्वानेभ्यः
षष्ठीचुक्ष्ण्वानस्य चुक्ष्ण्वानयोः चुक्ष्ण्वानानाम्
सप्तमीचुक्ष्ण्वाने चुक्ष्ण्वानयोः चुक्ष्ण्वानेषु

समास चुक्ष्ण्वान

अव्यय ॰चुक्ष्ण्वानम् ॰चुक्ष्ण्वानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria