Declension table of ?cudyamāna

Deva

NeuterSingularDualPlural
Nominativecudyamānam cudyamāne cudyamānāni
Vocativecudyamāna cudyamāne cudyamānāni
Accusativecudyamānam cudyamāne cudyamānāni
Instrumentalcudyamānena cudyamānābhyām cudyamānaiḥ
Dativecudyamānāya cudyamānābhyām cudyamānebhyaḥ
Ablativecudyamānāt cudyamānābhyām cudyamānebhyaḥ
Genitivecudyamānasya cudyamānayoḥ cudyamānānām
Locativecudyamāne cudyamānayoḥ cudyamāneṣu

Compound cudyamāna -

Adverb -cudyamānam -cudyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria