Declension table of ?cuditavatī

Deva

FeminineSingularDualPlural
Nominativecuditavatī cuditavatyau cuditavatyaḥ
Vocativecuditavati cuditavatyau cuditavatyaḥ
Accusativecuditavatīm cuditavatyau cuditavatīḥ
Instrumentalcuditavatyā cuditavatībhyām cuditavatībhiḥ
Dativecuditavatyai cuditavatībhyām cuditavatībhyaḥ
Ablativecuditavatyāḥ cuditavatībhyām cuditavatībhyaḥ
Genitivecuditavatyāḥ cuditavatyoḥ cuditavatīnām
Locativecuditavatyām cuditavatyoḥ cuditavatīṣu

Compound cuditavati - cuditavatī -

Adverb -cuditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria