Declension table of ?cuditavat

Deva

NeuterSingularDualPlural
Nominativecuditavat cuditavantī cuditavatī cuditavanti
Vocativecuditavat cuditavantī cuditavatī cuditavanti
Accusativecuditavat cuditavantī cuditavatī cuditavanti
Instrumentalcuditavatā cuditavadbhyām cuditavadbhiḥ
Dativecuditavate cuditavadbhyām cuditavadbhyaḥ
Ablativecuditavataḥ cuditavadbhyām cuditavadbhyaḥ
Genitivecuditavataḥ cuditavatoḥ cuditavatām
Locativecuditavati cuditavatoḥ cuditavatsu

Adverb -cuditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria