Declension table of ?cuditavat

Deva

MasculineSingularDualPlural
Nominativecuditavān cuditavantau cuditavantaḥ
Vocativecuditavan cuditavantau cuditavantaḥ
Accusativecuditavantam cuditavantau cuditavataḥ
Instrumentalcuditavatā cuditavadbhyām cuditavadbhiḥ
Dativecuditavate cuditavadbhyām cuditavadbhyaḥ
Ablativecuditavataḥ cuditavadbhyām cuditavadbhyaḥ
Genitivecuditavataḥ cuditavatoḥ cuditavatām
Locativecuditavati cuditavatoḥ cuditavatsu

Compound cuditavat -

Adverb -cuditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria