Declension table of ?cuditā

Deva

FeminineSingularDualPlural
Nominativecuditā cudite cuditāḥ
Vocativecudite cudite cuditāḥ
Accusativecuditām cudite cuditāḥ
Instrumentalcuditayā cuditābhyām cuditābhiḥ
Dativecuditāyai cuditābhyām cuditābhyaḥ
Ablativecuditāyāḥ cuditābhyām cuditābhyaḥ
Genitivecuditāyāḥ cuditayoḥ cuditānām
Locativecuditāyām cuditayoḥ cuditāsu

Adverb -cuditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria