Declension table of ?cudita

Deva

NeuterSingularDualPlural
Nominativecuditam cudite cuditāni
Vocativecudita cudite cuditāni
Accusativecuditam cudite cuditāni
Instrumentalcuditena cuditābhyām cuditaiḥ
Dativecuditāya cuditābhyām cuditebhyaḥ
Ablativecuditāt cuditābhyām cuditebhyaḥ
Genitivecuditasya cuditayoḥ cuditānām
Locativecudite cuditayoḥ cuditeṣu

Compound cudita -

Adverb -cuditam -cuditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria