Declension table of ?cudita

Deva

MasculineSingularDualPlural
Nominativecuditaḥ cuditau cuditāḥ
Vocativecudita cuditau cuditāḥ
Accusativecuditam cuditau cuditān
Instrumentalcuditena cuditābhyām cuditaiḥ cuditebhiḥ
Dativecuditāya cuditābhyām cuditebhyaḥ
Ablativecuditāt cuditābhyām cuditebhyaḥ
Genitivecuditasya cuditayoḥ cuditānām
Locativecudite cuditayoḥ cuditeṣu

Compound cudita -

Adverb -cuditam -cuditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria