Declension table of ?cucūṣāṇa

Deva

MasculineSingularDualPlural
Nominativecucūṣāṇaḥ cucūṣāṇau cucūṣāṇāḥ
Vocativecucūṣāṇa cucūṣāṇau cucūṣāṇāḥ
Accusativecucūṣāṇam cucūṣāṇau cucūṣāṇān
Instrumentalcucūṣāṇena cucūṣāṇābhyām cucūṣāṇaiḥ cucūṣāṇebhiḥ
Dativecucūṣāṇāya cucūṣāṇābhyām cucūṣāṇebhyaḥ
Ablativecucūṣāṇāt cucūṣāṇābhyām cucūṣāṇebhyaḥ
Genitivecucūṣāṇasya cucūṣāṇayoḥ cucūṣāṇānām
Locativecucūṣāṇe cucūṣāṇayoḥ cucūṣāṇeṣu

Compound cucūṣāṇa -

Adverb -cucūṣāṇam -cucūṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria