Declension table of ?cucurāṇa

Deva

NeuterSingularDualPlural
Nominativecucurāṇam cucurāṇe cucurāṇāni
Vocativecucurāṇa cucurāṇe cucurāṇāni
Accusativecucurāṇam cucurāṇe cucurāṇāni
Instrumentalcucurāṇena cucurāṇābhyām cucurāṇaiḥ
Dativecucurāṇāya cucurāṇābhyām cucurāṇebhyaḥ
Ablativecucurāṇāt cucurāṇābhyām cucurāṇebhyaḥ
Genitivecucurāṇasya cucurāṇayoḥ cucurāṇānām
Locativecucurāṇe cucurāṇayoḥ cucurāṇeṣu

Compound cucurāṇa -

Adverb -cucurāṇam -cucurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria