सुबन्तावली ?चुचुलुम्पुषी

Roma

स्त्रीएकद्विबहु
प्रथमाचुचुलुम्पुषी चुचुलुम्पुष्यौ चुचुलुम्पुष्यः
सम्बोधनम्चुचुलुम्पुषि चुचुलुम्पुष्यौ चुचुलुम्पुष्यः
द्वितीयाचुचुलुम्पुषीम् चुचुलुम्पुष्यौ चुचुलुम्पुषीः
तृतीयाचुचुलुम्पुष्या चुचुलुम्पुषीभ्याम् चुचुलुम्पुषीभिः
चतुर्थीचुचुलुम्पुष्यै चुचुलुम्पुषीभ्याम् चुचुलुम्पुषीभ्यः
पञ्चमीचुचुलुम्पुष्याः चुचुलुम्पुषीभ्याम् चुचुलुम्पुषीभ्यः
षष्ठीचुचुलुम्पुष्याः चुचुलुम्पुष्योः चुचुलुम्पुषीणाम्
सप्तमीचुचुलुम्पुष्याम् चुचुलुम्पुष्योः चुचुलुम्पुषीषु

समास चुचुलुम्पुषि चुचुलुम्पुषी

अव्यय ॰चुचुलुम्पुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria