सुबन्तावली ?चुचुलुम्पान

Roma

पुमान्एकद्विबहु
प्रथमाचुचुलुम्पानः चुचुलुम्पानौ चुचुलुम्पानाः
सम्बोधनम्चुचुलुम्पान चुचुलुम्पानौ चुचुलुम्पानाः
द्वितीयाचुचुलुम्पानम् चुचुलुम्पानौ चुचुलुम्पानान्
तृतीयाचुचुलुम्पानेन चुचुलुम्पानाभ्याम् चुचुलुम्पानैः चुचुलुम्पानेभिः
चतुर्थीचुचुलुम्पानाय चुचुलुम्पानाभ्याम् चुचुलुम्पानेभ्यः
पञ्चमीचुचुलुम्पानात् चुचुलुम्पानाभ्याम् चुचुलुम्पानेभ्यः
षष्ठीचुचुलुम्पानस्य चुचुलुम्पानयोः चुचुलुम्पानानाम्
सप्तमीचुचुलुम्पाने चुचुलुम्पानयोः चुचुलुम्पानेषु

समास चुचुलुम्पान

अव्यय ॰चुचुलुम्पानम् ॰चुचुलुम्पानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria