सुबन्तावली ?चुचुक्षूषुषी

Roma

स्त्रीएकद्विबहु
प्रथमाचुचुक्षूषुषी चुचुक्षूषुष्यौ चुचुक्षूषुष्यः
सम्बोधनम्चुचुक्षूषुषि चुचुक्षूषुष्यौ चुचुक्षूषुष्यः
द्वितीयाचुचुक्षूषुषीम् चुचुक्षूषुष्यौ चुचुक्षूषुषीः
तृतीयाचुचुक्षूषुष्या चुचुक्षूषुषीभ्याम् चुचुक्षूषुषीभिः
चतुर्थीचुचुक्षूषुष्यै चुचुक्षूषुषीभ्याम् चुचुक्षूषुषीभ्यः
पञ्चमीचुचुक्षूषुष्याः चुचुक्षूषुषीभ्याम् चुचुक्षूषुषीभ्यः
षष्ठीचुचुक्षूषुष्याः चुचुक्षूषुष्योः चुचुक्षूषुषीणाम्
सप्तमीचुचुक्षूषुष्याम् चुचुक्षूषुष्योः चुचुक्षूषुषीषु

समास चुचुक्षूषुषि चुचुक्षूषुषी

अव्यय ॰चुचुक्षूषुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria