Declension table of ?cucuduṣī

Deva

FeminineSingularDualPlural
Nominativecucuduṣī cucuduṣyau cucuduṣyaḥ
Vocativecucuduṣi cucuduṣyau cucuduṣyaḥ
Accusativecucuduṣīm cucuduṣyau cucuduṣīḥ
Instrumentalcucuduṣyā cucuduṣībhyām cucuduṣībhiḥ
Dativecucuduṣyai cucuduṣībhyām cucuduṣībhyaḥ
Ablativecucuduṣyāḥ cucuduṣībhyām cucuduṣībhyaḥ
Genitivecucuduṣyāḥ cucuduṣyoḥ cucuduṣīṇām
Locativecucuduṣyām cucuduṣyoḥ cucuduṣīṣu

Compound cucuduṣi - cucuduṣī -

Adverb -cucuduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria