Declension table of ?cucudāna

Deva

NeuterSingularDualPlural
Nominativecucudānam cucudāne cucudānāni
Vocativecucudāna cucudāne cucudānāni
Accusativecucudānam cucudāne cucudānāni
Instrumentalcucudānena cucudānābhyām cucudānaiḥ
Dativecucudānāya cucudānābhyām cucudānebhyaḥ
Ablativecucudānāt cucudānābhyām cucudānebhyaḥ
Genitivecucudānasya cucudānayoḥ cucudānānām
Locativecucudāne cucudānayoḥ cucudāneṣu

Compound cucudāna -

Adverb -cucudānam -cucudānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria