Declension table of ?cucudāna

Deva

MasculineSingularDualPlural
Nominativecucudānaḥ cucudānau cucudānāḥ
Vocativecucudāna cucudānau cucudānāḥ
Accusativecucudānam cucudānau cucudānān
Instrumentalcucudānena cucudānābhyām cucudānaiḥ cucudānebhiḥ
Dativecucudānāya cucudānābhyām cucudānebhyaḥ
Ablativecucudānāt cucudānābhyām cucudānebhyaḥ
Genitivecucudānasya cucudānayoḥ cucudānānām
Locativecucudāne cucudānayoḥ cucudāneṣu

Compound cucudāna -

Adverb -cucudānam -cucudānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria