Declension table of ?cucuḍḍuṣī

Deva

FeminineSingularDualPlural
Nominativecucuḍḍuṣī cucuḍḍuṣyau cucuḍḍuṣyaḥ
Vocativecucuḍḍuṣi cucuḍḍuṣyau cucuḍḍuṣyaḥ
Accusativecucuḍḍuṣīm cucuḍḍuṣyau cucuḍḍuṣīḥ
Instrumentalcucuḍḍuṣyā cucuḍḍuṣībhyām cucuḍḍuṣībhiḥ
Dativecucuḍḍuṣyai cucuḍḍuṣībhyām cucuḍḍuṣībhyaḥ
Ablativecucuḍḍuṣyāḥ cucuḍḍuṣībhyām cucuḍḍuṣībhyaḥ
Genitivecucuḍḍuṣyāḥ cucuḍḍuṣyoḥ cucuḍḍuṣīṇām
Locativecucuḍḍuṣyām cucuḍḍuṣyoḥ cucuḍḍuṣīṣu

Compound cucuḍḍuṣi - cucuḍḍuṣī -

Adverb -cucuḍḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria