Declension table of ?cucchyvāna

Deva

NeuterSingularDualPlural
Nominativecucchyvānam cucchyvāne cucchyvānāni
Vocativecucchyvāna cucchyvāne cucchyvānāni
Accusativecucchyvānam cucchyvāne cucchyvānāni
Instrumentalcucchyvānena cucchyvānābhyām cucchyvānaiḥ
Dativecucchyvānāya cucchyvānābhyām cucchyvānebhyaḥ
Ablativecucchyvānāt cucchyvānābhyām cucchyvānebhyaḥ
Genitivecucchyvānasya cucchyvānayoḥ cucchyvānānām
Locativecucchyvāne cucchyvānayoḥ cucchyvāneṣu

Compound cucchyvāna -

Adverb -cucchyvānam -cucchyvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria