Declension table of ?cucchyuvas

Deva

MasculineSingularDualPlural
Nominativecucchyuvān cucchyuvāṃsau cucchyuvāṃsaḥ
Vocativecucchyuvan cucchyuvāṃsau cucchyuvāṃsaḥ
Accusativecucchyuvāṃsam cucchyuvāṃsau cucchyūṣaḥ
Instrumentalcucchyūṣā cucchyuvadbhyām cucchyuvadbhiḥ
Dativecucchyūṣe cucchyuvadbhyām cucchyuvadbhyaḥ
Ablativecucchyūṣaḥ cucchyuvadbhyām cucchyuvadbhyaḥ
Genitivecucchyūṣaḥ cucchyūṣoḥ cucchyūṣām
Locativecucchyūṣi cucchyūṣoḥ cucchyuvatsu

Compound cucchyuvat -

Adverb -cucchyuvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria