Declension table of ?cucchupvas

Deva

MasculineSingularDualPlural
Nominativecucchupvān cucchupvāṃsau cucchupvāṃsaḥ
Vocativecucchupvan cucchupvāṃsau cucchupvāṃsaḥ
Accusativecucchupvāṃsam cucchupvāṃsau cucchupuṣaḥ
Instrumentalcucchupuṣā cucchupvadbhyām cucchupvadbhiḥ
Dativecucchupuṣe cucchupvadbhyām cucchupvadbhyaḥ
Ablativecucchupuṣaḥ cucchupvadbhyām cucchupvadbhyaḥ
Genitivecucchupuṣaḥ cucchupuṣoḥ cucchupuṣām
Locativecucchupuṣi cucchupuṣoḥ cucchupvatsu

Compound cucchupvat -

Adverb -cucchupvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria