Declension table of ?cucchupāna

Deva

NeuterSingularDualPlural
Nominativecucchupānam cucchupāne cucchupānāni
Vocativecucchupāna cucchupāne cucchupānāni
Accusativecucchupānam cucchupāne cucchupānāni
Instrumentalcucchupānena cucchupānābhyām cucchupānaiḥ
Dativecucchupānāya cucchupānābhyām cucchupānebhyaḥ
Ablativecucchupānāt cucchupānābhyām cucchupānebhyaḥ
Genitivecucchupānasya cucchupānayoḥ cucchupānānām
Locativecucchupāne cucchupānayoḥ cucchupāneṣu

Compound cucchupāna -

Adverb -cucchupānam -cucchupānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria