Declension table of ?cucchuṭāna

Deva

NeuterSingularDualPlural
Nominativecucchuṭānam cucchuṭāne cucchuṭānāni
Vocativecucchuṭāna cucchuṭāne cucchuṭānāni
Accusativecucchuṭānam cucchuṭāne cucchuṭānāni
Instrumentalcucchuṭānena cucchuṭānābhyām cucchuṭānaiḥ
Dativecucchuṭānāya cucchuṭānābhyām cucchuṭānebhyaḥ
Ablativecucchuṭānāt cucchuṭānābhyām cucchuṭānebhyaḥ
Genitivecucchuṭānasya cucchuṭānayoḥ cucchuṭānānām
Locativecucchuṭāne cucchuṭānayoḥ cucchuṭāneṣu

Compound cucchuṭāna -

Adverb -cucchuṭānam -cucchuṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria