Declension table of ?cucchuḍāna

Deva

NeuterSingularDualPlural
Nominativecucchuḍānam cucchuḍāne cucchuḍānāni
Vocativecucchuḍāna cucchuḍāne cucchuḍānāni
Accusativecucchuḍānam cucchuḍāne cucchuḍānāni
Instrumentalcucchuḍānena cucchuḍānābhyām cucchuḍānaiḥ
Dativecucchuḍānāya cucchuḍānābhyām cucchuḍānebhyaḥ
Ablativecucchuḍānāt cucchuḍānābhyām cucchuḍānebhyaḥ
Genitivecucchuḍānasya cucchuḍānayoḥ cucchuḍānānām
Locativecucchuḍāne cucchuḍānayoḥ cucchuḍāneṣu

Compound cucchuḍāna -

Adverb -cucchuḍānam -cucchuḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria