Declension table of ?cuṭya

Deva

MasculineSingularDualPlural
Nominativecuṭyaḥ cuṭyau cuṭyāḥ
Vocativecuṭya cuṭyau cuṭyāḥ
Accusativecuṭyam cuṭyau cuṭyān
Instrumentalcuṭyena cuṭyābhyām cuṭyaiḥ cuṭyebhiḥ
Dativecuṭyāya cuṭyābhyām cuṭyebhyaḥ
Ablativecuṭyāt cuṭyābhyām cuṭyebhyaḥ
Genitivecuṭyasya cuṭyayoḥ cuṭyānām
Locativecuṭye cuṭyayoḥ cuṭyeṣu

Compound cuṭya -

Adverb -cuṭyam -cuṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria