Declension table of ?cuṭitā

Deva

FeminineSingularDualPlural
Nominativecuṭitā cuṭite cuṭitāḥ
Vocativecuṭite cuṭite cuṭitāḥ
Accusativecuṭitām cuṭite cuṭitāḥ
Instrumentalcuṭitayā cuṭitābhyām cuṭitābhiḥ
Dativecuṭitāyai cuṭitābhyām cuṭitābhyaḥ
Ablativecuṭitāyāḥ cuṭitābhyām cuṭitābhyaḥ
Genitivecuṭitāyāḥ cuṭitayoḥ cuṭitānām
Locativecuṭitāyām cuṭitayoḥ cuṭitāsu

Adverb -cuṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria