Declension table of ?cuṭita

Deva

NeuterSingularDualPlural
Nominativecuṭitam cuṭite cuṭitāni
Vocativecuṭita cuṭite cuṭitāni
Accusativecuṭitam cuṭite cuṭitāni
Instrumentalcuṭitena cuṭitābhyām cuṭitaiḥ
Dativecuṭitāya cuṭitābhyām cuṭitebhyaḥ
Ablativecuṭitāt cuṭitābhyām cuṭitebhyaḥ
Genitivecuṭitasya cuṭitayoḥ cuṭitānām
Locativecuṭite cuṭitayoḥ cuṭiteṣu

Compound cuṭita -

Adverb -cuṭitam -cuṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria