Declension table of ?cuṭṭitāt

Deva

NeuterSingularDualPlural
Nominativecuṭṭitāt cuṭṭitāntī cuṭṭitātī cuṭṭitānti
Vocativecuṭṭitāt cuṭṭitāntī cuṭṭitātī cuṭṭitānti
Accusativecuṭṭitāt cuṭṭitāntī cuṭṭitātī cuṭṭitānti
Instrumentalcuṭṭitātā cuṭṭitādbhyām cuṭṭitādbhiḥ
Dativecuṭṭitāte cuṭṭitādbhyām cuṭṭitādbhyaḥ
Ablativecuṭṭitātaḥ cuṭṭitādbhyām cuṭṭitādbhyaḥ
Genitivecuṭṭitātaḥ cuṭṭitātoḥ cuṭṭitātām
Locativecuṭṭitāti cuṭṭitātoḥ cuṭṭitātsu

Adverb -cuṭṭitātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria